A 149-8 Kubjikāmata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 149/8
Title: Kubjikāmata
Dimensions: 27 x 8 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/219
Remarks:


Reel No. A 149-8 Inventory No. 35998

Title Kubjikāmata

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 27.0 x 8.0 cm

Folios 50

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/219

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīnāthapādukebhyo namaḥ ||

kailāśaśikharāśīnaṃ, trikūṭaṃ śaktisaṃgamaṃ |

tasyādvaṃ (!) paṃkajaṃ divyaṃ karṇṇiko (dujña[[ke]]ṣaraṃ) ||

dalāvyuṣṭakakoṭīnāṃ, somākārasukiñjaraṃ (!) |

tasyārddhe saṃsthito devaḥ kaulīśaḥ kaulikī saha | (!)

īdṛśaṃm (!) muditaṃ dṛṣṭvā (laghvītu prapumudyatā) ||

prāñjaliḥ praṇato bhūtvā, avatīryya sthitāgrataḥ |

pṛcchāmi tvā sureśāna, kramabhedaṃ tu paṃktitaḥ ||

mūlaṃ †cānvayadeveśa,†kramaṃ caiva tu yad bhavet | (fol. 1v1–4)

End

vadhabandham iti khyātaṃ, paratattve niyāmitaḥ |

evam ādīny anekāni, tattvaparyyāyavācakāḥ ||

na hi saṃjāyate mūḍhā, vilome niratā narāḥ | (!)

sāsitāḥ (!) pīṭhajais tatra, yoginībhi (!) nipāmitāḥ ||

bhūyo bhūyas tu saṃsāre, vyathākīrṇṇa (!) bhramānti te ||   || (fol. 50r7–50v1)

Colophon

iti mudrāpīṭhe matasāre kubjikāmate paramarahasye pañcamapaṭalas samāptaḥ ||    || samvat 786 pauṣakṛṣṇa 12 bṛhaspativāsare evaṃ, dine saṃpūrṇṇaṃ || (fol. 50v1–2)

Microfilm Details

Reel No. A 149/8

Date of Filming 08-10-1971

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r and18v–19r

Catalogued by BK

Date 08-05-2007

Bibliography