A 149-8 Kubjikāmata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 149/8
Title: Kubjikāmata
Dimensions: 27 x 8 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/219
Remarks:
Reel No. A 149-8 Inventory No. 35998
Title Kubjikāmata
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 27.0 x 8.0 cm
Folios 50
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 2/219
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīnāthapādukebhyo namaḥ ||
kailāśaśikharāśīnaṃ, trikūṭaṃ śaktisaṃgamaṃ |
tasyādvaṃ (!) paṃkajaṃ divyaṃ karṇṇiko (dujña[[ke]]ṣaraṃ) ||
dalāvyuṣṭakakoṭīnāṃ, somākārasukiñjaraṃ (!) |
tasyārddhe saṃsthito devaḥ kaulīśaḥ kaulikī saha | (!)
īdṛśaṃm (!) muditaṃ dṛṣṭvā (laghvītu prapumudyatā) ||
prāñjaliḥ praṇato bhūtvā, avatīryya sthitāgrataḥ |
pṛcchāmi tvā sureśāna, kramabhedaṃ tu paṃktitaḥ ||
mūlaṃ †cānvayadeveśa,†kramaṃ caiva tu yad bhavet | (fol. 1v1–4)
End
vadhabandham iti khyātaṃ, paratattve niyāmitaḥ |
evam ādīny anekāni, tattvaparyyāyavācakāḥ ||
na hi saṃjāyate mūḍhā, vilome niratā narāḥ | (!)
sāsitāḥ (!) pīṭhajais tatra, yoginībhi (!) nipāmitāḥ ||
bhūyo bhūyas tu saṃsāre, vyathākīrṇṇa (!) bhramānti te || || (fol. 50r7–50v1)
Colophon
iti mudrāpīṭhe matasāre kubjikāmate paramarahasye pañcamapaṭalas samāptaḥ || || samvat 786 pauṣakṛṣṇa 12 bṛhaspativāsare evaṃ, dine saṃpūrṇṇaṃ || (fol. 50v1–2)
Microfilm Details
Reel No. A 149/8
Date of Filming 08-10-1971
Exposures 55
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 7v–8r and18v–19r
Catalogued by BK
Date 08-05-2007
Bibliography